परा + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रन्देत् / परात्रन्देद्
परात्रन्देताम्
परात्रन्देयुः
मध्यम
परात्रन्देः
परात्रन्देतम्
परात्रन्देत
उत्तम
परात्रन्देयम्
परात्रन्देव
परात्रन्देम