परा + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रन्दतात् / परात्रन्दताद् / परात्रन्दतु
परात्रन्दताम्
परात्रन्दन्तु
मध्यम
परात्रन्दतात् / परात्रन्दताद् / परात्रन्द
परात्रन्दतम्
परात्रन्दत
उत्तम
परात्रन्दानि
परात्रन्दाव
परात्रन्दाम