परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रङ्ग्येत
परात्रङ्ग्येयाताम्
परात्रङ्ग्येरन्
मध्यम
परात्रङ्ग्येथाः
परात्रङ्ग्येयाथाम्
परात्रङ्ग्येध्वम्
उत्तम
परात्रङ्ग्येय
परात्रङ्ग्येवहि
परात्रङ्ग्येमहि