परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रङ्गिता
परात्रङ्गितारौ
परात्रङ्गितारः
मध्यम
परात्रङ्गितासे
परात्रङ्गितासाथे
परात्रङ्गिताध्वे
उत्तम
परात्रङ्गिताहे
परात्रङ्गितास्वहे
परात्रङ्गितास्महे