परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रङ्गि
परात्रङ्गिषाताम्
परात्रङ्गिषत
मध्यम
परात्रङ्गिष्ठाः
परात्रङ्गिषाथाम्
परात्रङ्गिढ्वम्
उत्तम
परात्रङ्गिषि
परात्रङ्गिष्वहि
परात्रङ्गिष्महि