परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातत्रङ्गे
परातत्रङ्गाते
परातत्रङ्गिरे
मध्यम
परातत्रङ्गिषे
परातत्रङ्गाथे
परातत्रङ्गिध्वे
उत्तम
परातत्रङ्गे
परातत्रङ्गिवहे
परातत्रङ्गिमहे