परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गति
परात्रङ्गतः
परात्रङ्गन्ति
मध्यम
परात्रङ्गसि
परात्रङ्गथः
परात्रङ्गथ
उत्तम
परात्रङ्गामि
परात्रङ्गावः
परात्रङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परातत्रङ्ग
परातत्रङ्गतुः
परातत्रङ्गुः
मध्यम
परातत्रङ्गिथ
परातत्रङ्गथुः
परातत्रङ्ग
उत्तम
परातत्रङ्ग
परातत्रङ्गिव
परातत्रङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गिता
परात्रङ्गितारौ
परात्रङ्गितारः
मध्यम
परात्रङ्गितासि
परात्रङ्गितास्थः
परात्रङ्गितास्थ
उत्तम
परात्रङ्गितास्मि
परात्रङ्गितास्वः
परात्रङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गिष्यति
परात्रङ्गिष्यतः
परात्रङ्गिष्यन्ति
मध्यम
परात्रङ्गिष्यसि
परात्रङ्गिष्यथः
परात्रङ्गिष्यथ
उत्तम
परात्रङ्गिष्यामि
परात्रङ्गिष्यावः
परात्रङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गतात् / परात्रङ्गताद् / परात्रङ्गतु
परात्रङ्गताम्
परात्रङ्गन्तु
मध्यम
परात्रङ्गतात् / परात्रङ्गताद् / परात्रङ्ग
परात्रङ्गतम्
परात्रङ्गत
उत्तम
परात्रङ्गाणि
परात्रङ्गाव
परात्रङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गत् / परात्रङ्गद्
परात्रङ्गताम्
परात्रङ्गन्
मध्यम
परात्रङ्गः
परात्रङ्गतम्
परात्रङ्गत
उत्तम
परात्रङ्गम्
परात्रङ्गाव
परात्रङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गेत् / परात्रङ्गेद्
परात्रङ्गेताम्
परात्रङ्गेयुः
मध्यम
परात्रङ्गेः
परात्रङ्गेतम्
परात्रङ्गेत
उत्तम
परात्रङ्गेयम्
परात्रङ्गेव
परात्रङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्ग्यात् / परात्रङ्ग्याद्
परात्रङ्ग्यास्ताम्
परात्रङ्ग्यासुः
मध्यम
परात्रङ्ग्याः
परात्रङ्ग्यास्तम्
परात्रङ्ग्यास्त
उत्तम
परात्रङ्ग्यासम्
परात्रङ्ग्यास्व
परात्रङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गीत् / परात्रङ्गीद्
परात्रङ्गिष्टाम्
परात्रङ्गिषुः
मध्यम
परात्रङ्गीः
परात्रङ्गिष्टम्
परात्रङ्गिष्ट
उत्तम
परात्रङ्गिषम्
परात्रङ्गिष्व
परात्रङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परात्रङ्गिष्यत् / परात्रङ्गिष्यद्
परात्रङ्गिष्यताम्
परात्रङ्गिष्यन्
मध्यम
परात्रङ्गिष्यः
परात्रङ्गिष्यतम्
परात्रङ्गिष्यत
उत्तम
परात्रङ्गिष्यम्
परात्रङ्गिष्याव
परात्रङ्गिष्याम