परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रङ्गिष्यति
परात्रङ्गिष्यतः
परात्रङ्गिष्यन्ति
मध्यम
परात्रङ्गिष्यसि
परात्रङ्गिष्यथः
परात्रङ्गिष्यथ
उत्तम
परात्रङ्गिष्यामि
परात्रङ्गिष्यावः
परात्रङ्गिष्यामः