परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रङ्गिता
परात्रङ्गितारौ
परात्रङ्गितारः
मध्यम
परात्रङ्गितासि
परात्रङ्गितास्थः
परात्रङ्गितास्थ
उत्तम
परात्रङ्गितास्मि
परात्रङ्गितास्वः
परात्रङ्गितास्मः