परा + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परात्रङ्गीत् / परात्रङ्गीद्
परात्रङ्गिष्टाम्
परात्रङ्गिषुः
मध्यम
परात्रङ्गीः
परात्रङ्गिष्टम्
परात्रङ्गिष्ट
उत्तम
परात्रङ्गिषम्
परात्रङ्गिष्व
परात्रङ्गिष्म