परा + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्दति
परातर्दतः
परातर्दन्ति
मध्यम
परातर्दसि
परातर्दथः
परातर्दथ
उत्तम
परातर्दामि
परातर्दावः
परातर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराततर्द
पराततर्दतुः
पराततर्दुः
मध्यम
पराततर्दिथ
पराततर्दथुः
पराततर्द
उत्तम
पराततर्द
पराततर्दिव
पराततर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्दिता
परातर्दितारौ
परातर्दितारः
मध्यम
परातर्दितासि
परातर्दितास्थः
परातर्दितास्थ
उत्तम
परातर्दितास्मि
परातर्दितास्वः
परातर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्दिष्यति
परातर्दिष्यतः
परातर्दिष्यन्ति
मध्यम
परातर्दिष्यसि
परातर्दिष्यथः
परातर्दिष्यथ
उत्तम
परातर्दिष्यामि
परातर्दिष्यावः
परातर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्दतात् / परातर्दताद् / परातर्दतु
परातर्दताम्
परातर्दन्तु
मध्यम
परातर्दतात् / परातर्दताद् / परातर्द
परातर्दतम्
परातर्दत
उत्तम
परातर्दानि
परातर्दाव
परातर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्दत् / परातर्दद्
परातर्दताम्
परातर्दन्
मध्यम
परातर्दः
परातर्दतम्
परातर्दत
उत्तम
परातर्दम्
परातर्दाव
परातर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्देत् / परातर्देद्
परातर्देताम्
परातर्देयुः
मध्यम
परातर्देः
परातर्देतम्
परातर्देत
उत्तम
परातर्देयम्
परातर्देव
परातर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्द्यात् / परातर्द्याद्
परातर्द्यास्ताम्
परातर्द्यासुः
मध्यम
परातर्द्याः
परातर्द्यास्तम्
परातर्द्यास्त
उत्तम
परातर्द्यासम्
परातर्द्यास्व
परातर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्दीत् / परातर्दीद्
परातर्दिष्टाम्
परातर्दिषुः
मध्यम
परातर्दीः
परातर्दिष्टम्
परातर्दिष्ट
उत्तम
परातर्दिषम्
परातर्दिष्व
परातर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परातर्दिष्यत् / परातर्दिष्यद्
परातर्दिष्यताम्
परातर्दिष्यन्
मध्यम
परातर्दिष्यः
परातर्दिष्यतम्
परातर्दिष्यत
उत्तम
परातर्दिष्यम्
परातर्दिष्याव
परातर्दिष्याम