परा + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातर्देत् / परातर्देद्
परातर्देताम्
परातर्देयुः
मध्यम
परातर्देः
परातर्देतम्
परातर्देत
उत्तम
परातर्देयम्
परातर्देव
परातर्देम