परा + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातङ्किता
परातङ्कितारौ
परातङ्कितारः
मध्यम
परातङ्कितासे
परातङ्कितासाथे
परातङ्किताध्वे
उत्तम
परातङ्किताहे
परातङ्कितास्वहे
परातङ्कितास्महे