परा + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराततङ्के
पराततङ्काते
पराततङ्किरे
मध्यम
पराततङ्किषे
पराततङ्काथे
पराततङ्किध्वे
उत्तम
पराततङ्के
पराततङ्किवहे
पराततङ्किमहे