परा + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातङ्केत् / परातङ्केद्
परातङ्केताम्
परातङ्केयुः
मध्यम
परातङ्केः
परातङ्केतम्
परातङ्केत
उत्तम
परातङ्केयम्
परातङ्केव
परातङ्केम