परा + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातङ्किष्यत् / परातङ्किष्यद्
परातङ्किष्यताम्
परातङ्किष्यन्
मध्यम
परातङ्किष्यः
परातङ्किष्यतम्
परातङ्किष्यत
उत्तम
परातङ्किष्यम्
परातङ्किष्याव
परातङ्किष्याम