परा + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातङ्किता
परातङ्कितारौ
परातङ्कितारः
मध्यम
परातङ्कितासि
परातङ्कितास्थः
परातङ्कितास्थ
उत्तम
परातङ्कितास्मि
परातङ्कितास्वः
परातङ्कितास्मः