परा + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातङ्कीत् / परातङ्कीद्
परातङ्किष्टाम्
परातङ्किषुः
मध्यम
परातङ्कीः
परातङ्किष्टम्
परातङ्किष्ट
उत्तम
परातङ्किषम्
परातङ्किष्व
परातङ्किष्म