परा + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातङ्कत् / परातङ्कद्
परातङ्कताम्
परातङ्कन्
मध्यम
परातङ्कः
परातङ्कतम्
परातङ्कत
उत्तम
परातङ्कम्
परातङ्काव
परातङ्काम