परा + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातङ्क्यात् / परातङ्क्याद्
परातङ्क्यास्ताम्
परातङ्क्यासुः
मध्यम
परातङ्क्याः
परातङ्क्यास्तम्
परातङ्क्यास्त
उत्तम
परातङ्क्यासम्
परातङ्क्यास्व
परातङ्क्यास्म