परा + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातकेत् / परातकेद्
परातकेताम्
परातकेयुः
मध्यम
परातकेः
परातकेतम्
परातकेत
उत्तम
परातकेयम्
परातकेव
परातकेम