परा + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परातकिष्यत् / परातकिष्यद्
परातकिष्यताम्
परातकिष्यन्
मध्यम
परातकिष्यः
परातकिष्यतम्
परातकिष्यत
उत्तम
परातकिष्यम्
परातकिष्याव
परातकिष्याम