परा + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराताकीत् / पराताकीद् / परातकीत् / परातकीद्
पराताकिष्टाम् / परातकिष्टाम्
पराताकिषुः / परातकिषुः
मध्यम
पराताकीः / परातकीः
पराताकिष्टम् / परातकिष्टम्
पराताकिष्ट / परातकिष्ट
उत्तम
पराताकिषम् / परातकिषम्
पराताकिष्व / परातकिष्व
पराताकिष्म / परातकिष्म