परा + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतति
पराच्योततः
पराच्योतन्ति
मध्यम
पराच्योतसि
पराच्योतथः
पराच्योतथ
उत्तम
पराच्योतामि
पराच्योतावः
पराच्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराचुच्योत
पराचुच्युततुः
पराचुच्युतुः
मध्यम
पराचुच्योतिथ
पराचुच्युतथुः
पराचुच्युत
उत्तम
पराचुच्योत
पराचुच्युतिव
पराचुच्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतिता
पराच्योतितारौ
पराच्योतितारः
मध्यम
पराच्योतितासि
पराच्योतितास्थः
पराच्योतितास्थ
उत्तम
पराच्योतितास्मि
पराच्योतितास्वः
पराच्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतिष्यति
पराच्योतिष्यतः
पराच्योतिष्यन्ति
मध्यम
पराच्योतिष्यसि
पराच्योतिष्यथः
पराच्योतिष्यथ
उत्तम
पराच्योतिष्यामि
पराच्योतिष्यावः
पराच्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योततात् / पराच्योतताद् / पराच्योततु
पराच्योतताम्
पराच्योतन्तु
मध्यम
पराच्योततात् / पराच्योतताद् / पराच्योत
पराच्योततम्
पराच्योतत
उत्तम
पराच्योतानि
पराच्योताव
पराच्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतत् / पराच्योतद्
पराच्योतताम्
पराच्योतन्
मध्यम
पराच्योतः
पराच्योततम्
पराच्योतत
उत्तम
पराच्योतम्
पराच्योताव
पराच्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतेत् / पराच्योतेद्
पराच्योतेताम्
पराच्योतेयुः
मध्यम
पराच्योतेः
पराच्योतेतम्
पराच्योतेत
उत्तम
पराच्योतेयम्
पराच्योतेव
पराच्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्युत्यात् / पराच्युत्याद्
पराच्युत्यास्ताम्
पराच्युत्यासुः
मध्यम
पराच्युत्याः
पराच्युत्यास्तम्
पराच्युत्यास्त
उत्तम
पराच्युत्यासम्
पराच्युत्यास्व
पराच्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्युतत् / पराच्युतद् / पराच्योतीत् / पराच्योतीद्
पराच्युतताम् / पराच्योतिष्टाम्
पराच्युतन् / पराच्योतिषुः
मध्यम
पराच्युतः / पराच्योतीः
पराच्युततम् / पराच्योतिष्टम्
पराच्युतत / पराच्योतिष्ट
उत्तम
पराच्युतम् / पराच्योतिषम्
पराच्युताव / पराच्योतिष्व
पराच्युताम / पराच्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पराच्योतिष्यत् / पराच्योतिष्यद्
पराच्योतिष्यताम्
पराच्योतिष्यन्
मध्यम
पराच्योतिष्यः
पराच्योतिष्यतम्
पराच्योतिष्यत
उत्तम
पराच्योतिष्यम्
पराच्योतिष्याव
पराच्योतिष्याम