परा + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराच्योतेत् / पराच्योतेद्
पराच्योतेताम्
पराच्योतेयुः
मध्यम
पराच्योतेः
पराच्योतेतम्
पराच्योतेत
उत्तम
पराच्योतेयम्
पराच्योतेव
पराच्योतेम