परा + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराच्योतिष्यत् / पराच्योतिष्यद्
पराच्योतिष्यताम्
पराच्योतिष्यन्
मध्यम
पराच्योतिष्यः
पराच्योतिष्यतम्
पराच्योतिष्यत
उत्तम
पराच्योतिष्यम्
पराच्योतिष्याव
पराच्योतिष्याम