परा + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराचुच्योत
पराचुच्युततुः
पराचुच्युतुः
मध्यम
पराचुच्योतिथ
पराचुच्युतथुः
पराचुच्युत
उत्तम
पराचुच्योत
पराचुच्युतिव
पराचुच्युतिम