परा + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराच्योतत् / पराच्योतद्
पराच्योतताम्
पराच्योतन्
मध्यम
पराच्योतः
पराच्योततम्
पराच्योतत
उत्तम
पराच्योतम्
पराच्योताव
पराच्योताम