पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पतयते / पतते
पतयेते / पतेते
पतयन्ते / पतन्ते
मध्यम
पतयसे / पतसे
पतयेथे / पतेथे
पतयध्वे / पतध्वे
उत्तम
पतये / पते
पतयावहे / पतावहे
पतयामहे / पतामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्राते / पतयांचक्राते / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्राते / पतांचक्राते / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रिरे / पतयांचक्रिरे / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रिरे / पतांचक्रिरे / पताम्बभूवुः / पतांबभूवुः / पतामासुः
मध्यम
पतयाञ्चकृषे / पतयांचकृषे / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकृषे / पतांचकृषे / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्राथे / पतयांचक्राथे / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्राथे / पतांचक्राथे / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चकृढ्वे / पतयांचकृढ्वे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकृढ्वे / पतांचकृढ्वे / पताम्बभूव / पतांबभूव / पतामास
उत्तम
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृवहे / पतयांचकृवहे / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृवहे / पतांचकृवहे / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृमहे / पतयांचकृमहे / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृमहे / पतांचकृमहे / पताम्बभूविम / पतांबभूविम / पतामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
मध्यम
पतयितासे / पतितासे
पतयितासाथे / पतितासाथे
पतयिताध्वे / पतिताध्वे
उत्तम
पतयिताहे / पतिताहे
पतयितास्वहे / पतितास्वहे
पतयितास्महे / पतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पतयिष्यते / पतिष्यते
पतयिष्येते / पतिष्येते
पतयिष्यन्ते / पतिष्यन्ते
मध्यम
पतयिष्यसे / पतिष्यसे
पतयिष्येथे / पतिष्येथे
पतयिष्यध्वे / पतिष्यध्वे
उत्तम
पतयिष्ये / पतिष्ये
पतयिष्यावहे / पतिष्यावहे
पतयिष्यामहे / पतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पतयताम् / पतताम्
पतयेताम् / पतेताम्
पतयन्ताम् / पतन्ताम्
मध्यम
पतयस्व / पतस्व
पतयेथाम् / पतेथाम्
पतयध्वम् / पतध्वम्
उत्तम
पतयै / पतै
पतयावहै / पतावहै
पतयामहै / पतामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपतयत / अपतत
अपतयेताम् / अपतेताम्
अपतयन्त / अपतन्त
मध्यम
अपतयथाः / अपतथाः
अपतयेथाम् / अपतेथाम्
अपतयध्वम् / अपतध्वम्
उत्तम
अपतये / अपते
अपतयावहि / अपतावहि
अपतयामहि / अपतामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पतयेत / पतेत
पतयेयाताम् / पतेयाताम्
पतयेरन् / पतेरन्
मध्यम
पतयेथाः / पतेथाः
पतयेयाथाम् / पतेयाथाम्
पतयेध्वम् / पतेध्वम्
उत्तम
पतयेय / पतेय
पतयेवहि / पतेवहि
पतयेमहि / पतेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पतयिषीष्ट / पतिषीष्ट
पतयिषीयास्ताम् / पतिषीयास्ताम्
पतयिषीरन् / पतिषीरन्
मध्यम
पतयिषीष्ठाः / पतिषीष्ठाः
पतयिषीयास्थाम् / पतिषीयास्थाम्
पतयिषीढ्वम् / पतयिषीध्वम् / पतिषीध्वम्
उत्तम
पतयिषीय / पतिषीय
पतयिषीवहि / पतिषीवहि
पतयिषीमहि / पतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपपतत / अपतिष्ट
अपपतेताम् / अपतिषाताम्
अपपतन्त / अपतिषत
मध्यम
अपपतथाः / अपतिष्ठाः
अपपतेथाम् / अपतिषाथाम्
अपपतध्वम् / अपतिढ्वम्
उत्तम
अपपते / अपतिषि
अपपतावहि / अपतिष्वहि
अपपतामहि / अपतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपतयिष्यत / अपतिष्यत
अपतयिष्येताम् / अपतिष्येताम्
अपतयिष्यन्त / अपतिष्यन्त
मध्यम
अपतयिष्यथाः / अपतिष्यथाः
अपतयिष्येथाम् / अपतिष्येथाम्
अपतयिष्यध्वम् / अपतिष्यध्वम्
उत्तम
अपतयिष्ये / अपतिष्ये
अपतयिष्यावहि / अपतिष्यावहि
अपतयिष्यामहि / अपतिष्यामहि