पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पतयतात् / पतयताद् / पतयतु / पततात् / पतताद् / पततु
पतयताम् / पतताम्
पतयन्तु / पतन्तु
मध्यम
पतयतात् / पतयताद् / पतय / पततात् / पतताद् / पत
पतयतम् / पततम्
पतयत / पतत
उत्तम
पतयानि / पतानि
पतयाव / पताव
पतयाम / पताम