पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पतयिष्यति / पतिष्यति
पतयिष्यतः / पतिष्यतः
पतयिष्यन्ति / पतिष्यन्ति
मध्यम
पतयिष्यसि / पतिष्यसि
पतयिष्यथः / पतिष्यथः
पतयिष्यथ / पतिष्यथ
उत्तम
पतयिष्यामि / पतिष्यामि
पतयिष्यावः / पतिष्यावः
पतयिष्यामः / पतिष्यामः