पण् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

पणँ व्यवहारे स्तुतौ च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपणायिष्यत / अपणिष्यत
अपणायिष्येताम् / अपणिष्येताम्
अपणायिष्यन्त / अपणिष्यन्त
मध्यम
अपणायिष्यथाः / अपणिष्यथाः
अपणायिष्येथाम् / अपणिष्येथाम्
अपणायिष्यध्वम् / अपणिष्यध्वम्
उत्तम
अपणायिष्ये / अपणिष्ये
अपणायिष्यावहि / अपणिष्यावहि
अपणायिष्यामहि / अपणिष्यामहि