पट धातुरूपाणि - पट ग्रन्थे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयते
पटयेते
पटयन्ते
मध्यम
पटयसे
पटयेथे
पटयध्वे
उत्तम
पटये
पटयावहे
पटयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चक्राते / पटयांचक्राते / पटयाम्बभूवतुः / पटयांबभूवतुः / पटयामासतुः
पटयाञ्चक्रिरे / पटयांचक्रिरे / पटयाम्बभूवुः / पटयांबभूवुः / पटयामासुः
मध्यम
पटयाञ्चकृषे / पटयांचकृषे / पटयाम्बभूविथ / पटयांबभूविथ / पटयामासिथ
पटयाञ्चक्राथे / पटयांचक्राथे / पटयाम्बभूवथुः / पटयांबभूवथुः / पटयामासथुः
पटयाञ्चकृढ्वे / पटयांचकृढ्वे / पटयाम्बभूव / पटयांबभूव / पटयामास
उत्तम
पटयाञ्चक्रे / पटयांचक्रे / पटयाम्बभूव / पटयांबभूव / पटयामास
पटयाञ्चकृवहे / पटयांचकृवहे / पटयाम्बभूविव / पटयांबभूविव / पटयामासिव
पटयाञ्चकृमहे / पटयांचकृमहे / पटयाम्बभूविम / पटयांबभूविम / पटयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयिता
पटयितारौ
पटयितारः
मध्यम
पटयितासे
पटयितासाथे
पटयिताध्वे
उत्तम
पटयिताहे
पटयितास्वहे
पटयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयिष्यते
पटयिष्येते
पटयिष्यन्ते
मध्यम
पटयिष्यसे
पटयिष्येथे
पटयिष्यध्वे
उत्तम
पटयिष्ये
पटयिष्यावहे
पटयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पटयताम्
पटयेताम्
पटयन्ताम्
मध्यम
पटयस्व
पटयेथाम्
पटयध्वम्
उत्तम
पटयै
पटयावहै
पटयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपटयत
अपटयेताम्
अपटयन्त
मध्यम
अपटयथाः
अपटयेथाम्
अपटयध्वम्
उत्तम
अपटये
अपटयावहि
अपटयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पटयेत
पटयेयाताम्
पटयेरन्
मध्यम
पटयेथाः
पटयेयाथाम्
पटयेध्वम्
उत्तम
पटयेय
पटयेवहि
पटयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पटयिषीष्ट
पटयिषीयास्ताम्
पटयिषीरन्
मध्यम
पटयिषीष्ठाः
पटयिषीयास्थाम्
पटयिषीढ्वम् / पटयिषीध्वम्
उत्तम
पटयिषीय
पटयिषीवहि
पटयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपपटत
अपपटेताम्
अपपटन्त
मध्यम
अपपटथाः
अपपटेथाम्
अपपटध्वम्
उत्तम
अपपटे
अपपटावहि
अपपटामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपटयिष्यत
अपटयिष्येताम्
अपटयिष्यन्त
मध्यम
अपटयिष्यथाः
अपटयिष्येथाम्
अपटयिष्यध्वम्
उत्तम
अपटयिष्ये
अपटयिष्यावहि
अपटयिष्यामहि