पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाट्यताम् / पट्यताम्
पाट्येताम् / पट्येताम्
पाट्यन्ताम् / पट्यन्ताम्
मध्यम
पाट्यस्व / पट्यस्व
पाट्येथाम् / पट्येथाम्
पाट्यध्वम् / पट्यध्वम्
उत्तम
पाट्यै / पट्यै
पाट्यावहै / पट्यावहै
पाट्यामहै / पट्यामहै