पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटिता / पाटयिता / पटिता
पाटितारौ / पाटयितारौ / पटितारौ
पाटितारः / पाटयितारः / पटितारः
मध्यम
पाटितासे / पाटयितासे / पटितासे
पाटितासाथे / पाटयितासाथे / पटितासाथे
पाटिताध्वे / पाटयिताध्वे / पटिताध्वे
उत्तम
पाटिताहे / पाटयिताहे / पटिताहे
पाटितास्वहे / पाटयितास्वहे / पटितास्वहे
पाटितास्महे / पाटयितास्महे / पटितास्महे