पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाटि
अपाटिषाताम् / अपाटयिषाताम् / अपटिषाताम्
अपाटिषत / अपाटयिषत / अपटिषत
मध्यम
अपाटिष्ठाः / अपाटयिष्ठाः / अपटिष्ठाः
अपाटिषाथाम् / अपाटयिषाथाम् / अपटिषाथाम्
अपाटिढ्वम् / अपाटयिढ्वम् / अपाटयिध्वम् / अपटिढ्वम्
उत्तम
अपाटिषि / अपाटयिषि / अपटिषि
अपाटिष्वहि / अपाटयिष्वहि / अपटिष्वहि
अपाटिष्महि / अपाटयिष्महि / अपटिष्महि