पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयाञ्चक्रे / पाटयांचक्रे / पाटयाम्बभूवे / पाटयांबभूवे / पाटयामाहे / पेटे
पाटयाञ्चक्राते / पाटयांचक्राते / पाटयाम्बभूवाते / पाटयांबभूवाते / पाटयामासाते / पेटाते
पाटयाञ्चक्रिरे / पाटयांचक्रिरे / पाटयाम्बभूविरे / पाटयांबभूविरे / पाटयामासिरे / पेटिरे
मध्यम
पाटयाञ्चकृषे / पाटयांचकृषे / पाटयाम्बभूविषे / पाटयांबभूविषे / पाटयामासिषे / पेटिषे
पाटयाञ्चक्राथे / पाटयांचक्राथे / पाटयाम्बभूवाथे / पाटयांबभूवाथे / पाटयामासाथे / पेटाथे
पाटयाञ्चकृढ्वे / पाटयांचकृढ्वे / पाटयाम्बभूविध्वे / पाटयांबभूविध्वे / पाटयाम्बभूविढ्वे / पाटयांबभूविढ्वे / पाटयामासिध्वे / पेटिध्वे
उत्तम
पाटयाञ्चक्रे / पाटयांचक्रे / पाटयाम्बभूवे / पाटयांबभूवे / पाटयामाहे / पेटे
पाटयाञ्चकृवहे / पाटयांचकृवहे / पाटयाम्बभूविवहे / पाटयांबभूविवहे / पाटयामासिवहे / पेटिवहे
पाटयाञ्चकृमहे / पाटयांचकृमहे / पाटयाम्बभूविमहे / पाटयांबभूविमहे / पाटयामासिमहे / पेटिमहे