पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयेत् / पाटयेद् / पटेत् / पटेद्
पाटयेताम् / पटेताम्
पाटयेयुः / पटेयुः
मध्यम
पाटयेः / पटेः
पाटयेतम् / पटेतम्
पाटयेत / पटेत
उत्तम
पाटयेयम् / पटेयम्
पाटयेव / पटेव
पाटयेम / पटेम