पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयतात् / पाटयताद् / पाटयतु / पटतात् / पटताद् / पटतु
पाटयताम् / पटताम्
पाटयन्तु / पटन्तु
मध्यम
पाटयतात् / पाटयताद् / पाटय / पटतात् / पटताद् / पट
पाटयतम् / पटतम्
पाटयत / पटत
उत्तम
पाटयानि / पटानि
पाटयाव / पटाव
पाटयाम / पटाम