पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयिष्यति / पटिष्यति
पाटयिष्यतः / पटिष्यतः
पाटयिष्यन्ति / पटिष्यन्ति
मध्यम
पाटयिष्यसि / पटिष्यसि
पाटयिष्यथः / पटिष्यथः
पाटयिष्यथ / पटिष्यथ
उत्तम
पाटयिष्यामि / पटिष्यामि
पाटयिष्यावः / पटिष्यावः
पाटयिष्यामः / पटिष्यामः