पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयिष्यते / पटिष्यते
पाटयिष्येते / पटिष्येते
पाटयिष्यन्ते / पटिष्यन्ते
मध्यम
पाटयिष्यसे / पटिष्यसे
पाटयिष्येथे / पटिष्येथे
पाटयिष्यध्वे / पटिष्यध्वे
उत्तम
पाटयिष्ये / पटिष्ये
पाटयिष्यावहे / पटिष्यावहे
पाटयिष्यामहे / पटिष्यामहे