पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाटयिष्यत् / अपाटयिष्यद् / अपटिष्यत् / अपटिष्यद्
अपाटयिष्यताम् / अपटिष्यताम्
अपाटयिष्यन् / अपटिष्यन्
मध्यम
अपाटयिष्यः / अपटिष्यः
अपाटयिष्यतम् / अपटिष्यतम्
अपाटयिष्यत / अपटिष्यत
उत्तम
अपाटयिष्यम् / अपटिष्यम्
अपाटयिष्याव / अपटिष्याव
अपाटयिष्याम / अपटिष्याम