पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपाटयिष्यत / अपटिष्यत
अपाटयिष्येताम् / अपटिष्येताम्
अपाटयिष्यन्त / अपटिष्यन्त
मध्यम
अपाटयिष्यथाः / अपटिष्यथाः
अपाटयिष्येथाम् / अपटिष्येथाम्
अपाटयिष्यध्वम् / अपटिष्यध्वम्
उत्तम
अपाटयिष्ये / अपटिष्ये
अपाटयिष्यावहि / अपटिष्यावहि
अपाटयिष्यामहि / अपटिष्यामहि