पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयिता / पटिता
पाटयितारौ / पटितारौ
पाटयितारः / पटितारः
मध्यम
पाटयितासि / पटितासि
पाटयितास्थः / पटितास्थः
पाटयितास्थ / पटितास्थ
उत्तम
पाटयितास्मि / पटितास्मि
पाटयितास्वः / पटितास्वः
पाटयितास्मः / पटितास्मः