पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयिता / पटिता
पाटयितारौ / पटितारौ
पाटयितारः / पटितारः
मध्यम
पाटयितासे / पटितासे
पाटयितासाथे / पटितासाथे
पाटयिताध्वे / पटिताध्वे
उत्तम
पाटयिताहे / पटिताहे
पाटयितास्वहे / पटितास्वहे
पाटयितास्महे / पटितास्महे