पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयाञ्चक्रे / पाटयांचक्रे / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पेटे
पाटयाञ्चक्राते / पाटयांचक्राते / पाटयाम्बभूवतुः / पाटयांबभूवतुः / पाटयामासतुः / पेटाते
पाटयाञ्चक्रिरे / पाटयांचक्रिरे / पाटयाम्बभूवुः / पाटयांबभूवुः / पाटयामासुः / पेटिरे
मध्यम
पाटयाञ्चकृषे / पाटयांचकृषे / पाटयाम्बभूविथ / पाटयांबभूविथ / पाटयामासिथ / पेटिषे
पाटयाञ्चक्राथे / पाटयांचक्राथे / पाटयाम्बभूवथुः / पाटयांबभूवथुः / पाटयामासथुः / पेटाथे
पाटयाञ्चकृढ्वे / पाटयांचकृढ्वे / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पेटिध्वे
उत्तम
पाटयाञ्चक्रे / पाटयांचक्रे / पाटयाम्बभूव / पाटयांबभूव / पाटयामास / पेटे
पाटयाञ्चकृवहे / पाटयांचकृवहे / पाटयाम्बभूविव / पाटयांबभूविव / पाटयामासिव / पेटिवहे
पाटयाञ्चकृमहे / पाटयांचकृमहे / पाटयाम्बभूविम / पाटयांबभूविम / पाटयामासिम / पेटिमहे