पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयति / पटति
पाटयतः / पटतः
पाटयन्ति / पटन्ति
मध्यम
पाटयसि / पटसि
पाटयथः / पटथः
पाटयथ / पटथ
उत्तम
पाटयामि / पटामि
पाटयावः / पटावः
पाटयामः / पटामः