पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयते / पटते
पाटयेते / पटेते
पाटयन्ते / पटन्ते
मध्यम
पाटयसे / पटसे
पाटयेथे / पटेथे
पाटयध्वे / पटध्वे
उत्तम
पाटये / पटे
पाटयावहे / पटावहे
पाटयामहे / पटामहे