पट् धातुरूपाणि - पटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पाटयिषीष्ट / पटिषीष्ट
पाटयिषीयास्ताम् / पटिषीयास्ताम्
पाटयिषीरन् / पटिषीरन्
मध्यम
पाटयिषीष्ठाः / पटिषीष्ठाः
पाटयिषीयास्थाम् / पटिषीयास्थाम्
पाटयिषीढ्वम् / पाटयिषीध्वम् / पटिषीध्वम्
उत्तम
पाटयिषीय / पटिषीय
पाटयिषीवहि / पटिषीवहि
पाटयिषीमहि / पटिषीमहि