नृत् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नृत्येत
नृत्येयाताम्
नृत्येरन्
मध्यम
नृत्येथाः
नृत्येयाथाम्
नृत्येध्वम्
उत्तम
नृत्येय
नृत्येवहि
नृत्येमहि